Declension table of anārambha

Deva

NeuterSingularDualPlural
Nominativeanārambham anārambhe anārambhāṇi
Vocativeanārambha anārambhe anārambhāṇi
Accusativeanārambham anārambhe anārambhāṇi
Instrumentalanārambheṇa anārambhābhyām anārambhaiḥ
Dativeanārambhāya anārambhābhyām anārambhebhyaḥ
Ablativeanārambhāt anārambhābhyām anārambhebhyaḥ
Genitiveanārambhasya anārambhayoḥ anārambhāṇām
Locativeanārambhe anārambhayoḥ anārambheṣu

Compound anārambha -

Adverb -anārambham -anārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria