Declension table of ?anākṣāritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anākṣāritam | anākṣārite | anākṣāritāni |
Vocative | anākṣārita | anākṣārite | anākṣāritāni |
Accusative | anākṣāritam | anākṣārite | anākṣāritāni |
Instrumental | anākṣāritena | anākṣāritābhyām | anākṣāritaiḥ |
Dative | anākṣāritāya | anākṣāritābhyām | anākṣāritebhyaḥ |
Ablative | anākṣāritāt | anākṣāritābhyām | anākṣāritebhyaḥ |
Genitive | anākṣāritasya | anākṣāritayoḥ | anākṣāritānām |
Locative | anākṣārite | anākṣāritayoḥ | anākṣāriteṣu |