Declension table of ?anājñaptakārin

Deva

NeuterSingularDualPlural
Nominativeanājñaptakāri anājñaptakāriṇī anājñaptakārīṇi
Vocativeanājñaptakārin anājñaptakāri anājñaptakāriṇī anājñaptakārīṇi
Accusativeanājñaptakāri anājñaptakāriṇī anājñaptakārīṇi
Instrumentalanājñaptakāriṇā anājñaptakāribhyām anājñaptakāribhiḥ
Dativeanājñaptakāriṇe anājñaptakāribhyām anājñaptakāribhyaḥ
Ablativeanājñaptakāriṇaḥ anājñaptakāribhyām anājñaptakāribhyaḥ
Genitiveanājñaptakāriṇaḥ anājñaptakāriṇoḥ anājñaptakāriṇām
Locativeanājñaptakāriṇi anājñaptakāriṇoḥ anājñaptakāriṣu

Compound anājñaptakāri -

Adverb -anājñaptakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria