Declension table of ?amithitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | amithitam | amithite | amithitāni |
Vocative | amithita | amithite | amithitāni |
Accusative | amithitam | amithite | amithitāni |
Instrumental | amithitena | amithitābhyām | amithitaiḥ |
Dative | amithitāya | amithitābhyām | amithitebhyaḥ |
Ablative | amithitāt | amithitābhyām | amithitebhyaḥ |
Genitive | amithitasya | amithitayoḥ | amithitānām |
Locative | amithite | amithitayoḥ | amithiteṣu |