Declension table of ?amṛtamanthanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | amṛtamanthanam | amṛtamanthane | amṛtamanthanāni |
Vocative | amṛtamanthana | amṛtamanthane | amṛtamanthanāni |
Accusative | amṛtamanthanam | amṛtamanthane | amṛtamanthanāni |
Instrumental | amṛtamanthanena | amṛtamanthanābhyām | amṛtamanthanaiḥ |
Dative | amṛtamanthanāya | amṛtamanthanābhyām | amṛtamanthanebhyaḥ |
Ablative | amṛtamanthanāt | amṛtamanthanābhyām | amṛtamanthanebhyaḥ |
Genitive | amṛtamanthanasya | amṛtamanthanayoḥ | amṛtamanthanānām |
Locative | amṛtamanthane | amṛtamanthanayoḥ | amṛtamanthaneṣu |