Declension table of ?amṛtātmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | amṛtātma | amṛtātmanī | amṛtātmāni |
Vocative | amṛtātman amṛtātma | amṛtātmanī | amṛtātmāni |
Accusative | amṛtātma | amṛtātmanī | amṛtātmāni |
Instrumental | amṛtātmanā | amṛtātmabhyām | amṛtātmabhiḥ |
Dative | amṛtātmane | amṛtātmabhyām | amṛtātmabhyaḥ |
Ablative | amṛtātmanaḥ | amṛtātmabhyām | amṛtātmabhyaḥ |
Genitive | amṛtātmanaḥ | amṛtātmanoḥ | amṛtātmanām |
Locative | amṛtātmani | amṛtātmanoḥ | amṛtātmasu |