Declension table of ?amṛtākṣaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | amṛtākṣaram | amṛtākṣare | amṛtākṣarāṇi |
Vocative | amṛtākṣara | amṛtākṣare | amṛtākṣarāṇi |
Accusative | amṛtākṣaram | amṛtākṣare | amṛtākṣarāṇi |
Instrumental | amṛtākṣareṇa | amṛtākṣarābhyām | amṛtākṣaraiḥ |
Dative | amṛtākṣarāya | amṛtākṣarābhyām | amṛtākṣarebhyaḥ |
Ablative | amṛtākṣarāt | amṛtākṣarābhyām | amṛtākṣarebhyaḥ |
Genitive | amṛtākṣarasya | amṛtākṣarayoḥ | amṛtākṣarāṇām |
Locative | amṛtākṣare | amṛtākṣarayoḥ | amṛtākṣareṣu |