Declension table of ?amṛṣābhāṣitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | amṛṣābhāṣitvam | amṛṣābhāṣitve | amṛṣābhāṣitvāni |
Vocative | amṛṣābhāṣitva | amṛṣābhāṣitve | amṛṣābhāṣitvāni |
Accusative | amṛṣābhāṣitvam | amṛṣābhāṣitve | amṛṣābhāṣitvāni |
Instrumental | amṛṣābhāṣitvena | amṛṣābhāṣitvābhyām | amṛṣābhāṣitvaiḥ |
Dative | amṛṣābhāṣitvāya | amṛṣābhāṣitvābhyām | amṛṣābhāṣitvebhyaḥ |
Ablative | amṛṣābhāṣitvāt | amṛṣābhāṣitvābhyām | amṛṣābhāṣitvebhyaḥ |
Genitive | amṛṣābhāṣitvasya | amṛṣābhāṣitvayoḥ | amṛṣābhāṣitvānām |
Locative | amṛṣābhāṣitve | amṛṣābhāṣitvayoḥ | amṛṣābhāṣitveṣu |