Declension table of ?alpavādin

Deva

NeuterSingularDualPlural
Nominativealpavādi alpavādinī alpavādīni
Vocativealpavādin alpavādi alpavādinī alpavādīni
Accusativealpavādi alpavādinī alpavādīni
Instrumentalalpavādinā alpavādibhyām alpavādibhiḥ
Dativealpavādine alpavādibhyām alpavādibhyaḥ
Ablativealpavādinaḥ alpavādibhyām alpavādibhyaḥ
Genitivealpavādinaḥ alpavādinoḥ alpavādinām
Locativealpavādini alpavādinoḥ alpavādiṣu

Compound alpavādi -

Adverb -alpavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria