Declension table of ?aikādhikaraṇya

Deva

NeuterSingularDualPlural
Nominativeaikādhikaraṇyam aikādhikaraṇye aikādhikaraṇyāni
Vocativeaikādhikaraṇya aikādhikaraṇye aikādhikaraṇyāni
Accusativeaikādhikaraṇyam aikādhikaraṇye aikādhikaraṇyāni
Instrumentalaikādhikaraṇyena aikādhikaraṇyābhyām aikādhikaraṇyaiḥ
Dativeaikādhikaraṇyāya aikādhikaraṇyābhyām aikādhikaraṇyebhyaḥ
Ablativeaikādhikaraṇyāt aikādhikaraṇyābhyām aikādhikaraṇyebhyaḥ
Genitiveaikādhikaraṇyasya aikādhikaraṇyayoḥ aikādhikaraṇyānām
Locativeaikādhikaraṇye aikādhikaraṇyayoḥ aikādhikaraṇyeṣu

Compound aikādhikaraṇya -

Adverb -aikādhikaraṇyam -aikādhikaraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria