Declension table of ?aiḍayāma

Deva

NeuterSingularDualPlural
Nominativeaiḍayāmam aiḍayāme aiḍayāmāni
Vocativeaiḍayāma aiḍayāme aiḍayāmāni
Accusativeaiḍayāmam aiḍayāme aiḍayāmāni
Instrumentalaiḍayāmena aiḍayāmābhyām aiḍayāmaiḥ
Dativeaiḍayāmāya aiḍayāmābhyām aiḍayāmebhyaḥ
Ablativeaiḍayāmāt aiḍayāmābhyām aiḍayāmebhyaḥ
Genitiveaiḍayāmasya aiḍayāmayoḥ aiḍayāmānām
Locativeaiḍayāme aiḍayāmayoḥ aiḍayāmeṣu

Compound aiḍayāma -

Adverb -aiḍayāmam -aiḍayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria