Declension table of ?agnyupasthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | agnyupasthānam | agnyupasthāne | agnyupasthānāni |
Vocative | agnyupasthāna | agnyupasthāne | agnyupasthānāni |
Accusative | agnyupasthānam | agnyupasthāne | agnyupasthānāni |
Instrumental | agnyupasthānena | agnyupasthānābhyām | agnyupasthānaiḥ |
Dative | agnyupasthānāya | agnyupasthānābhyām | agnyupasthānebhyaḥ |
Ablative | agnyupasthānāt | agnyupasthānābhyām | agnyupasthānebhyaḥ |
Genitive | agnyupasthānasya | agnyupasthānayoḥ | agnyupasthānānām |
Locative | agnyupasthāne | agnyupasthānayoḥ | agnyupasthāneṣu |