Declension table of ?agnistambhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | agnistambhanam | agnistambhane | agnistambhanāni |
Vocative | agnistambhana | agnistambhane | agnistambhanāni |
Accusative | agnistambhanam | agnistambhane | agnistambhanāni |
Instrumental | agnistambhanena | agnistambhanābhyām | agnistambhanaiḥ |
Dative | agnistambhanāya | agnistambhanābhyām | agnistambhanebhyaḥ |
Ablative | agnistambhanāt | agnistambhanābhyām | agnistambhanebhyaḥ |
Genitive | agnistambhanasya | agnistambhanayoḥ | agnistambhanānām |
Locative | agnistambhane | agnistambhanayoḥ | agnistambhaneṣu |