Declension table of ?agnirakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | agnirakṣaṇam | agnirakṣaṇe | agnirakṣaṇāni |
Vocative | agnirakṣaṇa | agnirakṣaṇe | agnirakṣaṇāni |
Accusative | agnirakṣaṇam | agnirakṣaṇe | agnirakṣaṇāni |
Instrumental | agnirakṣaṇena | agnirakṣaṇābhyām | agnirakṣaṇaiḥ |
Dative | agnirakṣaṇāya | agnirakṣaṇābhyām | agnirakṣaṇebhyaḥ |
Ablative | agnirakṣaṇāt | agnirakṣaṇābhyām | agnirakṣaṇebhyaḥ |
Genitive | agnirakṣaṇasya | agnirakṣaṇayoḥ | agnirakṣaṇānām |
Locative | agnirakṣaṇe | agnirakṣaṇayoḥ | agnirakṣaṇeṣu |