Declension table of ?agnika

Deva

NeuterSingularDualPlural
Nominativeagnikam agnike agnikāni
Vocativeagnika agnike agnikāni
Accusativeagnikam agnike agnikāni
Instrumentalagnikena agnikābhyām agnikaiḥ
Dativeagnikāya agnikābhyām agnikebhyaḥ
Ablativeagnikāt agnikābhyām agnikebhyaḥ
Genitiveagnikasya agnikayoḥ agnikānām
Locativeagnike agnikayoḥ agnikeṣu

Compound agnika -

Adverb -agnikam -agnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria