Declension table of ?agnidevataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | agnidevatam | agnidevate | agnidevatāni |
Vocative | agnidevata | agnidevate | agnidevatāni |
Accusative | agnidevatam | agnidevate | agnidevatāni |
Instrumental | agnidevatena | agnidevatābhyām | agnidevataiḥ |
Dative | agnidevatāya | agnidevatābhyām | agnidevatebhyaḥ |
Ablative | agnidevatāt | agnidevatābhyām | agnidevatebhyaḥ |
Genitive | agnidevatasya | agnidevatayoḥ | agnidevatānām |
Locative | agnidevate | agnidevatayoḥ | agnidevateṣu |