Declension table of ?agniṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | agniṣṭham | agniṣṭhe | agniṣṭhāni |
Vocative | agniṣṭha | agniṣṭhe | agniṣṭhāni |
Accusative | agniṣṭham | agniṣṭhe | agniṣṭhāni |
Instrumental | agniṣṭhena | agniṣṭhābhyām | agniṣṭhaiḥ |
Dative | agniṣṭhāya | agniṣṭhābhyām | agniṣṭhebhyaḥ |
Ablative | agniṣṭhāt | agniṣṭhābhyām | agniṣṭhebhyaḥ |
Genitive | agniṣṭhasya | agniṣṭhayoḥ | agniṣṭhānām |
Locative | agniṣṭhe | agniṣṭhayoḥ | agniṣṭheṣu |