Declension table of ?aṅguliveṣṭanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṅguliveṣṭanam | aṅguliveṣṭane | aṅguliveṣṭanāni |
Vocative | aṅguliveṣṭana | aṅguliveṣṭane | aṅguliveṣṭanāni |
Accusative | aṅguliveṣṭanam | aṅguliveṣṭane | aṅguliveṣṭanāni |
Instrumental | aṅguliveṣṭanena | aṅguliveṣṭanābhyām | aṅguliveṣṭanaiḥ |
Dative | aṅguliveṣṭanāya | aṅguliveṣṭanābhyām | aṅguliveṣṭanebhyaḥ |
Ablative | aṅguliveṣṭanāt | aṅguliveṣṭanābhyām | aṅguliveṣṭanebhyaḥ |
Genitive | aṅguliveṣṭanasya | aṅguliveṣṭanayoḥ | aṅguliveṣṭanānām |
Locative | aṅguliveṣṭane | aṅguliveṣṭanayoḥ | aṅguliveṣṭaneṣu |