Declension table of ?aṅgulitravatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṅgulitravat | aṅgulitravantī aṅgulitravatī | aṅgulitravanti |
Vocative | aṅgulitravat | aṅgulitravantī aṅgulitravatī | aṅgulitravanti |
Accusative | aṅgulitravat | aṅgulitravantī aṅgulitravatī | aṅgulitravanti |
Instrumental | aṅgulitravatā | aṅgulitravadbhyām | aṅgulitravadbhiḥ |
Dative | aṅgulitravate | aṅgulitravadbhyām | aṅgulitravadbhyaḥ |
Ablative | aṅgulitravataḥ | aṅgulitravadbhyām | aṅgulitravadbhyaḥ |
Genitive | aṅgulitravataḥ | aṅgulitravatoḥ | aṅgulitravatām |
Locative | aṅgulitravati | aṅgulitravatoḥ | aṅgulitravatsu |