Declension table of ?adrisaṃhataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adrisaṃhatam | adrisaṃhate | adrisaṃhatāni |
Vocative | adrisaṃhata | adrisaṃhate | adrisaṃhatāni |
Accusative | adrisaṃhatam | adrisaṃhate | adrisaṃhatāni |
Instrumental | adrisaṃhatena | adrisaṃhatābhyām | adrisaṃhataiḥ |
Dative | adrisaṃhatāya | adrisaṃhatābhyām | adrisaṃhatebhyaḥ |
Ablative | adrisaṃhatāt | adrisaṃhatābhyām | adrisaṃhatebhyaḥ |
Genitive | adrisaṃhatasya | adrisaṃhatayoḥ | adrisaṃhatānām |
Locative | adrisaṃhate | adrisaṃhatayoḥ | adrisaṃhateṣu |