Declension table of ?adhyeṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhyeṣyamāṇam | adhyeṣyamāṇe | adhyeṣyamāṇāni |
Vocative | adhyeṣyamāṇa | adhyeṣyamāṇe | adhyeṣyamāṇāni |
Accusative | adhyeṣyamāṇam | adhyeṣyamāṇe | adhyeṣyamāṇāni |
Instrumental | adhyeṣyamāṇena | adhyeṣyamāṇābhyām | adhyeṣyamāṇaiḥ |
Dative | adhyeṣyamāṇāya | adhyeṣyamāṇābhyām | adhyeṣyamāṇebhyaḥ |
Ablative | adhyeṣyamāṇāt | adhyeṣyamāṇābhyām | adhyeṣyamāṇebhyaḥ |
Genitive | adhyeṣyamāṇasya | adhyeṣyamāṇayoḥ | adhyeṣyamāṇānām |
Locative | adhyeṣyamāṇe | adhyeṣyamāṇayoḥ | adhyeṣyamāṇeṣu |