Declension table of ?adhvāpannaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhvāpannam | adhvāpanne | adhvāpannāni |
Vocative | adhvāpanna | adhvāpanne | adhvāpannāni |
Accusative | adhvāpannam | adhvāpanne | adhvāpannāni |
Instrumental | adhvāpannena | adhvāpannābhyām | adhvāpannaiḥ |
Dative | adhvāpannāya | adhvāpannābhyām | adhvāpannebhyaḥ |
Ablative | adhvāpannāt | adhvāpannābhyām | adhvāpannebhyaḥ |
Genitive | adhvāpannasya | adhvāpannayoḥ | adhvāpannānām |
Locative | adhvāpanne | adhvāpannayoḥ | adhvāpanneṣu |