Declension table of ?adhvāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhvāntam | adhvānte | adhvāntāni |
Vocative | adhvānta | adhvānte | adhvāntāni |
Accusative | adhvāntam | adhvānte | adhvāntāni |
Instrumental | adhvāntena | adhvāntābhyām | adhvāntaiḥ |
Dative | adhvāntāya | adhvāntābhyām | adhvāntebhyaḥ |
Ablative | adhvāntāt | adhvāntābhyām | adhvāntebhyaḥ |
Genitive | adhvāntasya | adhvāntayoḥ | adhvāntānām |
Locative | adhvānte | adhvāntayoḥ | adhvānteṣu |