Declension table of ?adhiśayanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhiśayanam | adhiśayane | adhiśayanāni |
Vocative | adhiśayana | adhiśayane | adhiśayanāni |
Accusative | adhiśayanam | adhiśayane | adhiśayanāni |
Instrumental | adhiśayanena | adhiśayanābhyām | adhiśayanaiḥ |
Dative | adhiśayanāya | adhiśayanābhyām | adhiśayanebhyaḥ |
Ablative | adhiśayanāt | adhiśayanābhyām | adhiśayanebhyaḥ |
Genitive | adhiśayanasya | adhiśayanayoḥ | adhiśayanānām |
Locative | adhiśayane | adhiśayanayoḥ | adhiśayaneṣu |