Declension table of ?adhipāṃsulaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhipāṃsulam | adhipāṃsule | adhipāṃsulāni |
Vocative | adhipāṃsula | adhipāṃsule | adhipāṃsulāni |
Accusative | adhipāṃsulam | adhipāṃsule | adhipāṃsulāni |
Instrumental | adhipāṃsulena | adhipāṃsulābhyām | adhipāṃsulaiḥ |
Dative | adhipāṃsulāya | adhipāṃsulābhyām | adhipāṃsulebhyaḥ |
Ablative | adhipāṃsulāt | adhipāṃsulābhyām | adhipāṃsulebhyaḥ |
Genitive | adhipāṃsulasya | adhipāṃsulayoḥ | adhipāṃsulānām |
Locative | adhipāṃsule | adhipāṃsulayoḥ | adhipāṃsuleṣu |