Declension table of ?adhigamanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhigamanīyam | adhigamanīye | adhigamanīyāni |
Vocative | adhigamanīya | adhigamanīye | adhigamanīyāni |
Accusative | adhigamanīyam | adhigamanīye | adhigamanīyāni |
Instrumental | adhigamanīyena | adhigamanīyābhyām | adhigamanīyaiḥ |
Dative | adhigamanīyāya | adhigamanīyābhyām | adhigamanīyebhyaḥ |
Ablative | adhigamanīyāt | adhigamanīyābhyām | adhigamanīyebhyaḥ |
Genitive | adhigamanīyasya | adhigamanīyayoḥ | adhigamanīyānām |
Locative | adhigamanīye | adhigamanīyayoḥ | adhigamanīyeṣu |