Declension table of ?adbhutottarakāṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adbhutottarakāṇḍam | adbhutottarakāṇḍe | adbhutottarakāṇḍāni |
Vocative | adbhutottarakāṇḍa | adbhutottarakāṇḍe | adbhutottarakāṇḍāni |
Accusative | adbhutottarakāṇḍam | adbhutottarakāṇḍe | adbhutottarakāṇḍāni |
Instrumental | adbhutottarakāṇḍena | adbhutottarakāṇḍābhyām | adbhutottarakāṇḍaiḥ |
Dative | adbhutottarakāṇḍāya | adbhutottarakāṇḍābhyām | adbhutottarakāṇḍebhyaḥ |
Ablative | adbhutottarakāṇḍāt | adbhutottarakāṇḍābhyām | adbhutottarakāṇḍebhyaḥ |
Genitive | adbhutottarakāṇḍasya | adbhutottarakāṇḍayoḥ | adbhutottarakāṇḍānām |
Locative | adbhutottarakāṇḍe | adbhutottarakāṇḍayoḥ | adbhutottarakāṇḍeṣu |