Declension table of ?abhraviliptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhraviliptam | abhravilipte | abhraviliptāni |
Vocative | abhravilipta | abhravilipte | abhraviliptāni |
Accusative | abhraviliptam | abhravilipte | abhraviliptāni |
Instrumental | abhraviliptena | abhraviliptābhyām | abhraviliptaiḥ |
Dative | abhraviliptāya | abhraviliptābhyām | abhraviliptebhyaḥ |
Ablative | abhraviliptāt | abhraviliptābhyām | abhraviliptebhyaḥ |
Genitive | abhraviliptasya | abhraviliptayoḥ | abhraviliptānām |
Locative | abhravilipte | abhraviliptayoḥ | abhravilipteṣu |