Declension table of ?ātivijñānyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātivijñānyam | ātivijñānye | ātivijñānyāni |
Vocative | ātivijñānya | ātivijñānye | ātivijñānyāni |
Accusative | ātivijñānyam | ātivijñānye | ātivijñānyāni |
Instrumental | ātivijñānyena | ātivijñānyābhyām | ātivijñānyaiḥ |
Dative | ātivijñānyāya | ātivijñānyābhyām | ātivijñānyebhyaḥ |
Ablative | ātivijñānyāt | ātivijñānyābhyām | ātivijñānyebhyaḥ |
Genitive | ātivijñānyasya | ātivijñānyayoḥ | ātivijñānyānām |
Locative | ātivijñānye | ātivijñānyayoḥ | ātivijñānyeṣu |