Declension table of ?āsādayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsādayitavyam | āsādayitavye | āsādayitavyāni |
Vocative | āsādayitavya | āsādayitavye | āsādayitavyāni |
Accusative | āsādayitavyam | āsādayitavye | āsādayitavyāni |
Instrumental | āsādayitavyena | āsādayitavyābhyām | āsādayitavyaiḥ |
Dative | āsādayitavyāya | āsādayitavyābhyām | āsādayitavyebhyaḥ |
Ablative | āsādayitavyāt | āsādayitavyābhyām | āsādayitavyebhyaḥ |
Genitive | āsādayitavyasya | āsādayitavyayoḥ | āsādayitavyānām |
Locative | āsādayitavye | āsādayitavyayoḥ | āsādayitavyeṣu |