Declension table of ?āraṇeyaparvanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āraṇeyaparva | āraṇeyaparvṇī āraṇeyaparvaṇī | āraṇeyaparvāṇi |
Vocative | āraṇeyaparvan āraṇeyaparva | āraṇeyaparvṇī āraṇeyaparvaṇī | āraṇeyaparvāṇi |
Accusative | āraṇeyaparva | āraṇeyaparvṇī āraṇeyaparvaṇī | āraṇeyaparvāṇi |
Instrumental | āraṇeyaparvaṇā | āraṇeyaparvabhyām | āraṇeyaparvabhiḥ |
Dative | āraṇeyaparvaṇe | āraṇeyaparvabhyām | āraṇeyaparvabhyaḥ |
Ablative | āraṇeyaparvaṇaḥ | āraṇeyaparvabhyām | āraṇeyaparvabhyaḥ |
Genitive | āraṇeyaparvaṇaḥ | āraṇeyaparvaṇoḥ | āraṇeyaparvaṇām |
Locative | āraṇeyaparvaṇi | āraṇeyaparvaṇoḥ | āraṇeyaparvasu |