Declension table of ?ārṣeyavat

Deva

NeuterSingularDualPlural
Nominativeārṣeyavat ārṣeyavantī ārṣeyavatī ārṣeyavanti
Vocativeārṣeyavat ārṣeyavantī ārṣeyavatī ārṣeyavanti
Accusativeārṣeyavat ārṣeyavantī ārṣeyavatī ārṣeyavanti
Instrumentalārṣeyavatā ārṣeyavadbhyām ārṣeyavadbhiḥ
Dativeārṣeyavate ārṣeyavadbhyām ārṣeyavadbhyaḥ
Ablativeārṣeyavataḥ ārṣeyavadbhyām ārṣeyavadbhyaḥ
Genitiveārṣeyavataḥ ārṣeyavatoḥ ārṣeyavatām
Locativeārṣeyavati ārṣeyavatoḥ ārṣeyavatsu

Adverb -ārṣeyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria