Declension table of ?āpeyatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āpeyatvam | āpeyatve | āpeyatvāni |
Vocative | āpeyatva | āpeyatve | āpeyatvāni |
Accusative | āpeyatvam | āpeyatve | āpeyatvāni |
Instrumental | āpeyatvena | āpeyatvābhyām | āpeyatvaiḥ |
Dative | āpeyatvāya | āpeyatvābhyām | āpeyatvebhyaḥ |
Ablative | āpeyatvāt | āpeyatvābhyām | āpeyatvebhyaḥ |
Genitive | āpeyatvasya | āpeyatvayoḥ | āpeyatvānām |
Locative | āpeyatve | āpeyatvayoḥ | āpeyatveṣu |