Declension table of ?ākuṇṭhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākuṇṭhitam | ākuṇṭhite | ākuṇṭhitāni |
Vocative | ākuṇṭhita | ākuṇṭhite | ākuṇṭhitāni |
Accusative | ākuṇṭhitam | ākuṇṭhite | ākuṇṭhitāni |
Instrumental | ākuṇṭhitena | ākuṇṭhitābhyām | ākuṇṭhitaiḥ |
Dative | ākuṇṭhitāya | ākuṇṭhitābhyām | ākuṇṭhitebhyaḥ |
Ablative | ākuṇṭhitāt | ākuṇṭhitābhyām | ākuṇṭhitebhyaḥ |
Genitive | ākuṇṭhitasya | ākuṇṭhitayoḥ | ākuṇṭhitānām |
Locative | ākuṇṭhite | ākuṇṭhitayoḥ | ākuṇṭhiteṣu |