Declension table of ?ākramaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākramaṇīyam | ākramaṇīye | ākramaṇīyāni |
Vocative | ākramaṇīya | ākramaṇīye | ākramaṇīyāni |
Accusative | ākramaṇīyam | ākramaṇīye | ākramaṇīyāni |
Instrumental | ākramaṇīyena | ākramaṇīyābhyām | ākramaṇīyaiḥ |
Dative | ākramaṇīyāya | ākramaṇīyābhyām | ākramaṇīyebhyaḥ |
Ablative | ākramaṇīyāt | ākramaṇīyābhyām | ākramaṇīyebhyaḥ |
Genitive | ākramaṇīyasya | ākramaṇīyayoḥ | ākramaṇīyānām |
Locative | ākramaṇīye | ākramaṇīyayoḥ | ākramaṇīyeṣu |