Declension table of ?ākatthanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākatthanam | ākatthane | ākatthanāni |
Vocative | ākatthana | ākatthane | ākatthanāni |
Accusative | ākatthanam | ākatthane | ākatthanāni |
Instrumental | ākatthanena | ākatthanābhyām | ākatthanaiḥ |
Dative | ākatthanāya | ākatthanābhyām | ākatthanebhyaḥ |
Ablative | ākatthanāt | ākatthanābhyām | ākatthanebhyaḥ |
Genitive | ākatthanasya | ākatthanayoḥ | ākatthanānām |
Locative | ākatthane | ākatthanayoḥ | ākatthaneṣu |