Declension table of ?ākāśavartmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākāśavartma | ākāśavartmanī | ākāśavartmāni |
Vocative | ākāśavartman ākāśavartma | ākāśavartmanī | ākāśavartmāni |
Accusative | ākāśavartma | ākāśavartmanī | ākāśavartmāni |
Instrumental | ākāśavartmanā | ākāśavartmabhyām | ākāśavartmabhiḥ |
Dative | ākāśavartmane | ākāśavartmabhyām | ākāśavartmabhyaḥ |
Ablative | ākāśavartmanaḥ | ākāśavartmabhyām | ākāśavartmabhyaḥ |
Genitive | ākāśavartmanaḥ | ākāśavartmanoḥ | ākāśavartmanām |
Locative | ākāśavartmani | ākāśavartmanoḥ | ākāśavartmasu |