Declension table of ?āgrayaṇāgraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āgrayaṇāgram | āgrayaṇāgre | āgrayaṇāgrāṇi |
Vocative | āgrayaṇāgra | āgrayaṇāgre | āgrayaṇāgrāṇi |
Accusative | āgrayaṇāgram | āgrayaṇāgre | āgrayaṇāgrāṇi |
Instrumental | āgrayaṇāgreṇa | āgrayaṇāgrābhyām | āgrayaṇāgraiḥ |
Dative | āgrayaṇāgrāya | āgrayaṇāgrābhyām | āgrayaṇāgrebhyaḥ |
Ablative | āgrayaṇāgrāt | āgrayaṇāgrābhyām | āgrayaṇāgrebhyaḥ |
Genitive | āgrayaṇāgrasya | āgrayaṇāgrayoḥ | āgrayaṇāgrāṇām |
Locative | āgrayaṇāgre | āgrayaṇāgrayoḥ | āgrayaṇāgreṣu |