Declension table of ?āgrathanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āgrathanam | āgrathane | āgrathanāni |
Vocative | āgrathana | āgrathane | āgrathanāni |
Accusative | āgrathanam | āgrathane | āgrathanāni |
Instrumental | āgrathanena | āgrathanābhyām | āgrathanaiḥ |
Dative | āgrathanāya | āgrathanābhyām | āgrathanebhyaḥ |
Ablative | āgrathanāt | āgrathanābhyām | āgrathanebhyaḥ |
Genitive | āgrathanasya | āgrathanayoḥ | āgrathanānām |
Locative | āgrathane | āgrathanayoḥ | āgrathaneṣu |