Declension table of ?āgantṛDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āgantṛ | āgantṛṇī | āgantṝṇi |
Vocative | āgantṛ | āgantṛṇī | āgantṝṇi |
Accusative | āgantṛ | āgantṛṇī | āgantṝṇi |
Instrumental | āgantṛṇā | āgantṛbhyām | āgantṛbhiḥ |
Dative | āgantṛṇe | āgantṛbhyām | āgantṛbhyaḥ |
Ablative | āgantṛṇaḥ | āgantṛbhyām | āgantṛbhyaḥ |
Genitive | āgantṛṇaḥ | āgantṛṇoḥ | āgantṝṇām |
Locative | āgantṛṇi | āgantṛṇoḥ | āgantṛṣu |