Declension table of ?āṅgiraseśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativeāṅgiraseśvaratīrtham āṅgiraseśvaratīrthe āṅgiraseśvaratīrthāni
Vocativeāṅgiraseśvaratīrtha āṅgiraseśvaratīrthe āṅgiraseśvaratīrthāni
Accusativeāṅgiraseśvaratīrtham āṅgiraseśvaratīrthe āṅgiraseśvaratīrthāni
Instrumentalāṅgiraseśvaratīrthena āṅgiraseśvaratīrthābhyām āṅgiraseśvaratīrthaiḥ
Dativeāṅgiraseśvaratīrthāya āṅgiraseśvaratīrthābhyām āṅgiraseśvaratīrthebhyaḥ
Ablativeāṅgiraseśvaratīrthāt āṅgiraseśvaratīrthābhyām āṅgiraseśvaratīrthebhyaḥ
Genitiveāṅgiraseśvaratīrthasya āṅgiraseśvaratīrthayoḥ āṅgiraseśvaratīrthānām
Locativeāṅgiraseśvaratīrthe āṅgiraseśvaratīrthayoḥ āṅgiraseśvaratīrtheṣu

Compound āṅgiraseśvaratīrtha -

Adverb -āṅgiraseśvaratīrtham -āṅgiraseśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria