Declension table of ?āṅgiraseśvaratīrthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āṅgiraseśvaratīrtham | āṅgiraseśvaratīrthe | āṅgiraseśvaratīrthāni |
Vocative | āṅgiraseśvaratīrtha | āṅgiraseśvaratīrthe | āṅgiraseśvaratīrthāni |
Accusative | āṅgiraseśvaratīrtham | āṅgiraseśvaratīrthe | āṅgiraseśvaratīrthāni |
Instrumental | āṅgiraseśvaratīrthena | āṅgiraseśvaratīrthābhyām | āṅgiraseśvaratīrthaiḥ |
Dative | āṅgiraseśvaratīrthāya | āṅgiraseśvaratīrthābhyām | āṅgiraseśvaratīrthebhyaḥ |
Ablative | āṅgiraseśvaratīrthāt | āṅgiraseśvaratīrthābhyām | āṅgiraseśvaratīrthebhyaḥ |
Genitive | āṅgiraseśvaratīrthasya | āṅgiraseśvaratīrthayoḥ | āṅgiraseśvaratīrthānām |
Locative | āṅgiraseśvaratīrthe | āṅgiraseśvaratīrthayoḥ | āṅgiraseśvaratīrtheṣu |