Declension table of ?ācchādin

Deva

NeuterSingularDualPlural
Nominativeācchādi ācchādinī ācchādīni
Vocativeācchādin ācchādi ācchādinī ācchādīni
Accusativeācchādi ācchādinī ācchādīni
Instrumentalācchādinā ācchādibhyām ācchādibhiḥ
Dativeācchādine ācchādibhyām ācchādibhyaḥ
Ablativeācchādinaḥ ācchādibhyām ācchādibhyaḥ
Genitiveācchādinaḥ ācchādinoḥ ācchādinām
Locativeācchādini ācchādinoḥ ācchādiṣu

Compound ācchādi -

Adverb -ācchādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria