Declension table of ?ācchādinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ācchādi | ācchādinī | ācchādīni |
Vocative | ācchādin ācchādi | ācchādinī | ācchādīni |
Accusative | ācchādi | ācchādinī | ācchādīni |
Instrumental | ācchādinā | ācchādibhyām | ācchādibhiḥ |
Dative | ācchādine | ācchādibhyām | ācchādibhyaḥ |
Ablative | ācchādinaḥ | ācchādibhyām | ācchādibhyaḥ |
Genitive | ācchādinaḥ | ācchādinoḥ | ācchādinām |
Locative | ācchādini | ācchādinoḥ | ācchādiṣu |