Declension table of ?āḍhyacaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āḍhyacaram | āḍhyacare | āḍhyacarāṇi |
Vocative | āḍhyacara | āḍhyacare | āḍhyacarāṇi |
Accusative | āḍhyacaram | āḍhyacare | āḍhyacarāṇi |
Instrumental | āḍhyacareṇa | āḍhyacarābhyām | āḍhyacaraiḥ |
Dative | āḍhyacarāya | āḍhyacarābhyām | āḍhyacarebhyaḥ |
Ablative | āḍhyacarāt | āḍhyacarābhyām | āḍhyacarebhyaḥ |
Genitive | āḍhyacarasya | āḍhyacarayoḥ | āḍhyacarāṇām |
Locative | āḍhyacare | āḍhyacarayoḥ | āḍhyacareṣu |