Declension table of ?aṣṭāgavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāgavam | aṣṭāgave | aṣṭāgavāni |
Vocative | aṣṭāgava | aṣṭāgave | aṣṭāgavāni |
Accusative | aṣṭāgavam | aṣṭāgave | aṣṭāgavāni |
Instrumental | aṣṭāgavena | aṣṭāgavābhyām | aṣṭāgavaiḥ |
Dative | aṣṭāgavāya | aṣṭāgavābhyām | aṣṭāgavebhyaḥ |
Ablative | aṣṭāgavāt | aṣṭāgavābhyām | aṣṭāgavebhyaḥ |
Genitive | aṣṭāgavasya | aṣṭāgavayoḥ | aṣṭāgavānām |
Locative | aṣṭāgave | aṣṭāgavayoḥ | aṣṭāgaveṣu |