Declension table of ?ṣaṣṭisāhasraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṣṭisāhasram | ṣaṣṭisāhasre | ṣaṣṭisāhasrāṇi |
Vocative | ṣaṣṭisāhasra | ṣaṣṭisāhasre | ṣaṣṭisāhasrāṇi |
Accusative | ṣaṣṭisāhasram | ṣaṣṭisāhasre | ṣaṣṭisāhasrāṇi |
Instrumental | ṣaṣṭisāhasreṇa | ṣaṣṭisāhasrābhyām | ṣaṣṭisāhasraiḥ |
Dative | ṣaṣṭisāhasrāya | ṣaṣṭisāhasrābhyām | ṣaṣṭisāhasrebhyaḥ |
Ablative | ṣaṣṭisāhasrāt | ṣaṣṭisāhasrābhyām | ṣaṣṭisāhasrebhyaḥ |
Genitive | ṣaṣṭisāhasrasya | ṣaṣṭisāhasrayoḥ | ṣaṣṭisāhasrāṇām |
Locative | ṣaṣṭisāhasre | ṣaṣṭisāhasrayoḥ | ṣaṣṭisāhasreṣu |