Declension table of ?ṣaṣṭisāhasra

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭisāhasram ṣaṣṭisāhasre ṣaṣṭisāhasrāṇi
Vocativeṣaṣṭisāhasra ṣaṣṭisāhasre ṣaṣṭisāhasrāṇi
Accusativeṣaṣṭisāhasram ṣaṣṭisāhasre ṣaṣṭisāhasrāṇi
Instrumentalṣaṣṭisāhasreṇa ṣaṣṭisāhasrābhyām ṣaṣṭisāhasraiḥ
Dativeṣaṣṭisāhasrāya ṣaṣṭisāhasrābhyām ṣaṣṭisāhasrebhyaḥ
Ablativeṣaṣṭisāhasrāt ṣaṣṭisāhasrābhyām ṣaṣṭisāhasrebhyaḥ
Genitiveṣaṣṭisāhasrasya ṣaṣṭisāhasrayoḥ ṣaṣṭisāhasrāṇām
Locativeṣaṣṭisāhasre ṣaṣṭisāhasrayoḥ ṣaṣṭisāhasreṣu

Compound ṣaṣṭisāhasra -

Adverb -ṣaṣṭisāhasram -ṣaṣṭisāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria