Declension table of ?ṣaḍviṃśatima

Deva

NeuterSingularDualPlural
Nominativeṣaḍviṃśatimam ṣaḍviṃśatime ṣaḍviṃśatimāni
Vocativeṣaḍviṃśatima ṣaḍviṃśatime ṣaḍviṃśatimāni
Accusativeṣaḍviṃśatimam ṣaḍviṃśatime ṣaḍviṃśatimāni
Instrumentalṣaḍviṃśatimena ṣaḍviṃśatimābhyām ṣaḍviṃśatimaiḥ
Dativeṣaḍviṃśatimāya ṣaḍviṃśatimābhyām ṣaḍviṃśatimebhyaḥ
Ablativeṣaḍviṃśatimāt ṣaḍviṃśatimābhyām ṣaḍviṃśatimebhyaḥ
Genitiveṣaḍviṃśatimasya ṣaḍviṃśatimayoḥ ṣaḍviṃśatimānām
Locativeṣaḍviṃśatime ṣaḍviṃśatimayoḥ ṣaḍviṃśatimeṣu

Compound ṣaḍviṃśatima -

Adverb -ṣaḍviṃśatimam -ṣaḍviṃśatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria