Declension table of ?ṣaḍviṃśatimaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍviṃśatimam | ṣaḍviṃśatime | ṣaḍviṃśatimāni |
Vocative | ṣaḍviṃśatima | ṣaḍviṃśatime | ṣaḍviṃśatimāni |
Accusative | ṣaḍviṃśatimam | ṣaḍviṃśatime | ṣaḍviṃśatimāni |
Instrumental | ṣaḍviṃśatimena | ṣaḍviṃśatimābhyām | ṣaḍviṃśatimaiḥ |
Dative | ṣaḍviṃśatimāya | ṣaḍviṃśatimābhyām | ṣaḍviṃśatimebhyaḥ |
Ablative | ṣaḍviṃśatimāt | ṣaḍviṃśatimābhyām | ṣaḍviṃśatimebhyaḥ |
Genitive | ṣaḍviṃśatimasya | ṣaḍviṃśatimayoḥ | ṣaḍviṃśatimānām |
Locative | ṣaḍviṃśatime | ṣaḍviṃśatimayoḥ | ṣaḍviṃśatimeṣu |