Declension table of ?ṛjūkaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛjūkaraṇam | ṛjūkaraṇe | ṛjūkaraṇāni |
Vocative | ṛjūkaraṇa | ṛjūkaraṇe | ṛjūkaraṇāni |
Accusative | ṛjūkaraṇam | ṛjūkaraṇe | ṛjūkaraṇāni |
Instrumental | ṛjūkaraṇena | ṛjūkaraṇābhyām | ṛjūkaraṇaiḥ |
Dative | ṛjūkaraṇāya | ṛjūkaraṇābhyām | ṛjūkaraṇebhyaḥ |
Ablative | ṛjūkaraṇāt | ṛjūkaraṇābhyām | ṛjūkaraṇebhyaḥ |
Genitive | ṛjūkaraṇasya | ṛjūkaraṇayoḥ | ṛjūkaraṇānām |
Locative | ṛjūkaraṇe | ṛjūkaraṇayoḥ | ṛjūkaraṇeṣu |