Declension table of ?ṛṣisāhvayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛṣisāhvayam | ṛṣisāhvaye | ṛṣisāhvayāni |
Vocative | ṛṣisāhvaya | ṛṣisāhvaye | ṛṣisāhvayāni |
Accusative | ṛṣisāhvayam | ṛṣisāhvaye | ṛṣisāhvayāni |
Instrumental | ṛṣisāhvayena | ṛṣisāhvayābhyām | ṛṣisāhvayaiḥ |
Dative | ṛṣisāhvayāya | ṛṣisāhvayābhyām | ṛṣisāhvayebhyaḥ |
Ablative | ṛṣisāhvayāt | ṛṣisāhvayābhyām | ṛṣisāhvayebhyaḥ |
Genitive | ṛṣisāhvayasya | ṛṣisāhvayayoḥ | ṛṣisāhvayānām |
Locative | ṛṣisāhvaye | ṛṣisāhvayayoḥ | ṛṣisāhvayeṣu |