Declension table of ?ṛṣabhadāyinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṛṣabhadāyi | ṛṣabhadāyinī | ṛṣabhadāyīni |
Vocative | ṛṣabhadāyin ṛṣabhadāyi | ṛṣabhadāyinī | ṛṣabhadāyīni |
Accusative | ṛṣabhadāyi | ṛṣabhadāyinī | ṛṣabhadāyīni |
Instrumental | ṛṣabhadāyinā | ṛṣabhadāyibhyām | ṛṣabhadāyibhiḥ |
Dative | ṛṣabhadāyine | ṛṣabhadāyibhyām | ṛṣabhadāyibhyaḥ |
Ablative | ṛṣabhadāyinaḥ | ṛṣabhadāyibhyām | ṛṣabhadāyibhyaḥ |
Genitive | ṛṣabhadāyinaḥ | ṛṣabhadāyinoḥ | ṛṣabhadāyinām |
Locative | ṛṣabhadāyini | ṛṣabhadāyinoḥ | ṛṣabhadāyiṣu |