Declension table of ?śyāmakaṇṭha

Deva

MasculineSingularDualPlural
Nominativeśyāmakaṇṭhaḥ śyāmakaṇṭhau śyāmakaṇṭhāḥ
Vocativeśyāmakaṇṭha śyāmakaṇṭhau śyāmakaṇṭhāḥ
Accusativeśyāmakaṇṭham śyāmakaṇṭhau śyāmakaṇṭhān
Instrumentalśyāmakaṇṭhena śyāmakaṇṭhābhyām śyāmakaṇṭhaiḥ śyāmakaṇṭhebhiḥ
Dativeśyāmakaṇṭhāya śyāmakaṇṭhābhyām śyāmakaṇṭhebhyaḥ
Ablativeśyāmakaṇṭhāt śyāmakaṇṭhābhyām śyāmakaṇṭhebhyaḥ
Genitiveśyāmakaṇṭhasya śyāmakaṇṭhayoḥ śyāmakaṇṭhānām
Locativeśyāmakaṇṭhe śyāmakaṇṭhayoḥ śyāmakaṇṭheṣu

Compound śyāmakaṇṭha -

Adverb -śyāmakaṇṭham -śyāmakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria